No edit permissions for Español

Text 9

sei kṛṣṇa avatīrṇa śrī-kṛṣṇa-caitanya
sei parikara-gaṇa saṅge saba dhanya

sei kṛṣṇa—Śrī Kṛṣṇa en persona; avatīrṇa—advino; śrī-kṛṣṇa-caitanya—en la forma de Śrī Caitanya Mahāprabhu; sei—esos; parikara-gaṇa—acompañantes; saṅge—con Él; saba—todos; dhanya—gloriosos.

Śrī Kṛṣṇa en persona advino bajo la forma de Śrī Caitanya Mahāprabhu con todos Sus acompañantes eternos, que son igualmente gloriosos.

« Previous Next »