No edit permissions for Español

Text 106

sārvabhauma-rāmānande parīkṣā karite
śrī-rūpera guṇa duṅhāre lāgilā kahite

sārvabhauma-rāmānande—a Sārvabhauma Bhaṭṭācārya y Rāmānanda Rāya; parīkṣā karite—para probar; śrī-rūpera guṇa—las cualidades trascendentales de Śrīla Rūpa Gosvāmī; duṅhāre—ante los dos; lāgilā kahite—comenzó a alabar.

Para poner a prueba a Sārvabhauma Bhaṭṭācārya y a Rāmānanda Rāya, el Señor alabó ante ellos las cualidades trascendentales de Śrī Rūpa Gosvāmī.

« Previous Next »