No edit permissions for Español

Text 110

bhakta-saṅge kailā prabhu duṅhāre milana
piṇḍāte vasilā prabhu lañā bhakta-gaṇa

bhakta-saṅge—con Sus devotos íntimos; kailā—hizo; prabhu—Śrī Caitanya Mahāprabhu; duṅhāre—a los dos (a Rūpa Gosvāmī y a Haridāsa Ṭhākura); milana—encontrar; piṇḍāte—en un lugar elevado; vasilā—Se sentó; prabhu—Śrī Caitanya Mahāprabhu; lañā bhakta-gaṇa—con Sus devotos íntimos.


De ese modo, Śrī Caitanya Mahāprabhu y Sus devotos íntimos llegaron a donde vivían Rūpa Gosvāmī y Haridāsa Ṭhākura. El Señor entonces Se sentó con Sus devotos en un lugar elevado.

« Previous Next »