No edit permissions for Español

Text 141

krame śrī-rūpa-gosāñi sakali kahila
śuni’ prabhura bhakta-gaṇera camatkāra haila


krame—gradualmente; śrī-rūpa-gosāñi—Śrīla Rūpa Gosvāmī; sakali kahila—explicó todo; śunial escuchar; prabhura—de Śrī Caitanya Mahāprabhu; bhakta-gaṇera—de los devotos; camatkāra—asombro; haila—había.

Śrīla Rūpa Gosvāmī fue informando a Rāmānanda Rāya acerca de todo lo que le preguntaba. Al escuchar sus explicaciones, todos los devotos de Śrī Caitanya Mahāprabhu se quedaban maravillados.


SIGNIFICADO: Śrīla Rūpa Gosvāmī ha explicado el kāma-likhana en su libro Ujjvala-nīlamaṇi (Vipralambha-prakaraṇa 26):

sa lekhaḥ kāma-lekhaḥ syātyaḥ sva-prema-prakāśakaḥ
yuvatyā yūni yūnā ca
yuvatyāṁ samprahīyate

«Cuando un joven y una muchacha se escriben cartas que hablan del amor que está surgiendo entre ellos, esa correspondencia se denomina kāma-lekha».

« Previous Next »