No edit permissions for Español

Text 156

rāya kahe, — “vṛndāvana, muralī-niḥsvana
kṛṣṇa, rādhikāra kaiche kariyācha varṇana?


rāya kahe—Rāmānanda Rāya dice; vṛndāvana—el lugar llamado Vṛndāvana; muralī-niḥsvana—el sonido de la flauta de Kṛṣṇa; kṛṣṇa—el Señor Kṛṣṇa; rādhikāra—de Śrīmatī Rādhārāṇī; kaiche—cómo; kariyācha varṇana—has explicado.

Śrīla Rāmānanda Rāya preguntó entonces: «¿Cómo has descrito Vṛndāvana, el sonido de la flauta trascendental, y la relación entre Kṛṣṇa y Rādhikā?

« Previous Next »