No edit permissions for Español

Text 200

iṅhāra ye jyeṣṭha-bhrātā, nāma — ‘sanātana’
pṛthivīte vijña-vara nāhi tāṅra sama


iṅhāra—de Śrīla Rūpa Gosvāmī; ye—quien; jyeṣṭha-bhrātā—el hermano mayor; nāma—llamado; sanātana—Sanātana Gosvāmī; pṛthivīte—en la superficie del mundo; vijña-vara—más erudito; nāhi—no hay uno; tāṅra sama—igual a él.


Śrī Caitanya Mahāprabhu dijo: «El hermano mayor de Śrīla Rūpa Gosvāmī, que se llama Sanātana Gosvāmī, es tan sabio y erudito que no hay otro igual a él».

« Previous Next »