No edit permissions for Español

Text 209

tabe mahāprabhu saba bhakta lañā gelā
haridāsa-ṭhākura rūpe āliṅgana kailā


tabe—en ese momento; mahāprabhu—Śrī Caitanya Mahāprabhu; saba—todos; bhakta—los devotos; lañā—con; gelā—Se fue del lugar; haridāsa-ṭhākura—Haridāsa Ṭhākura; rūpe—a Rūpa Gosvāmī; āliṅgana kailā—abrazó.


Entonces, cuando Śrī Caitanya Mahāprabhu Se hubo marchado con todos Sus devotos, también Haridāsa Ṭhākura abrazó a Śrīla Rūpa Gosvāmī.

« Previous Next »