No edit permissions for Español

Text 215

śrī-rūpa prabhu-pade nīlācale rahilā
dola-yātrā prabhu-saṅge ānande dekhilā


śrī-rūpa—Śrīla Rūpa Gosvāmī; prabhu-pade—a los pies de Śrī Caitanya Mahāprabhu; nīlācale—en Jagannātha Purī; rahilā—se quedó; dola-yātrā—el festival de Dola-yātrā; prabhu-saṅge—con Śrī Caitanya Mahāprabhu; ānande—con gran felicidad; dekhilā—vio.


Śrīla Rūpa Gosvāmī, sin embargo, se quedó a los pies de loto de Śrī Caitanya Mahāprabhu, y, cuando se celebró el festival de Dola-yātrā, lo presenció, lleno de felicidad, en compañía del Señor.

« Previous Next »