No edit permissions for Español

Text 29

prasāda nārikela-śasya dena phelāñā
‘rāma’ ‘kṛṣṇa’ ‘hari’ kaha’ — balena hāsiyā


prasāda—comida; nārikela-śasya—pulpa de coco verde; dena—da; phelāñā—lanzando; rāma—el Señor Rāmacandra; kṛṣṇa—Śrī Kṛṣṇa; hari—el santo nombre de Hari; kaha—dice; balena—Śrī Caitanya Mahāprabhu dice; hāsiyā—sonriendo.


Śrī Caitanya Mahāprabhu, además, le lanzaba remanentes de pulpa de coco verde. Con Su sonrisa característica, decía al perro: «Canta los santos nombres “Rāma”, “Kṛṣṇa” y “Hari”».

« Previous Next »