No edit permissions for Español

Text 65

āra dina prabhu rūpe miliyā vasilā
sarvajña-śiromaṇi prabhu kahite lāgilā


āra dina—al día siguiente; prabhu—Śrī Caitanya Mahāprabhu; rūpe—con Śrīla Rūpa Gosvāmī; miliyā—al ir a ver; vasilā—Se sentó; sarva-jña-śiromaṇi—Śrī Caitanya Mahāprabhu, el mejor de los omniscientes; prabhu—Śrī Caitanya Mahāprabhu; kahite lāgilā—comenzó a hablar.


Al día siguiente, cuando fue a ver a Śrīla Rūpa Gosvāmī, el omnisciente Señor, Śrī Caitanya Mahāprabhu, dijo lo siguiente.

« Previous Next »