No edit permissions for Español

Text 72

ratha-yātrāya jagannātha darśana karilā
ratha-agre prabhura nṛtya-kīrtana dekhilā


ratha-yātrāya—durante la función de Ratha-yātrā; jagannātha—al Señor Jagannātha; darśana karilā—él vio; ratha-agre—la parte frontal del ratha, del carro; prabhura—de Śrī Caitanya Mahāprabhu; nṛtya—danza; kīrtana—canto; dekhilā—él vio.


Durante la ceremonia de Ratha-yātrā, Rūpa Gosvāmī vio al Señor Jagannātha. También vio al Señor Caitanya Mahāprabhu danzar y cantar frente al ratha.

« Previous Next »