No edit permissions for Español

Text 77

rūpa-gosāñi prabhura jāniyā abhiprāya
sei arthe śloka kailā prabhure ye bhāya


rūpa-gosāñi—Śrīla Rūpa Gosvāmī; prabhura—de Śrī Caitanya Mahāprabhu; jāniyā—conociendo; abhiprāya—la intención; sei arthe—en ese significado; śloka—un verso; kailā—compuso; prabhure—a Śrī Caitanya Mahāprabhu; ye—el cual; bhāya—agradó.


Rūpa Gosvāmī, sin embargo, pudo comprender la intención del Señor, de modo que compuso otro verso, que agradó a Śrī Caitanya Mahāprabhu.

« Previous Next »