No edit permissions for Español

Text 112

govindere sabe puche kariyā yatana
‘āmā-datta prasāda prabhure ki karāilā bhakṣaṇa?

govindere—a Govinda; sabe—todos los devotos; puche—preguntaban; kariyā yatana—apremiando; āmā-datta prasāda—el prasādam que te he dado; prabhure—a Śrī Caitanya Mahāprabhu; ki karāilā bhakṣaṇa—Le has dado para comer.

Los devotos apremiaban a Govinda: «¿Has dado a Śrī Caitanya Mahāprabhu el prasādam que Le he traído?».

« Previous Next »