No edit permissions for Español

Text 134

madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana

madhye madhye—cada cierto tiempo; ācārya-ādi—Advaita Ācārya y otros; kare nimantraṇa—invitan; ghare—en casa; bhāta—arroz; rāndhe—cocina; āra—y; vividha vyañjana—toda clase de estofados de hortalizas.

De vez en cuando, Advaita Ācārya y otros devotos invitaban a Śrī Caitanya Mahāprabhu a comer arroz hecho en casa y toda clase de estofados de hortalizas.

« Previous Next »