No edit permissions for Español

Texto 3

varṣāntare saba bhakta prabhure dekhite
parama-ānande sabe nīlācala yāite


varṣa-antare—al año siguiente; saba bhakta—todos los devotos; prabhure dekhite—a ver a Śrī Caitanya Mahāprabhu; parama-ānande—llenos de felicidad; sabe—todos ellos; nīlācala yāite—de ir a Jagannātha Purāṇaī, Nīlācala.


Al año siguiente, todos los devotos se sintieron muy complacidos de ir a Jagannātha Purī [Nīlācala] a ver a Śrī Caitanya Mahāprabhu.

« Previous Next »