No edit permissions for Español

Text 11

ei-mata mahāprabhura nīlācale vāsa
saṅge bhakta-gaṇa lañā kīrtana-vilāsa

ei-mata—de ese modo; mahāprabhura—de Śrī Caitanya Mahāprabhu; nīlācale vāsa—residencia en Jagannātha Purī; saṅge—con; bhakta-gaṇa lañā—tomando a Sus devotos; kīrtana-vilāsa—disfrute del canto en congregación.

Así pues, Śrī Caitanya Mahāprabhu vivía en Jagannātha Purī con Sus devotos personales y disfrutaba del canto en congregación del mahā-mantra Hare Kṛṣṇa.

« Previous Next »