No edit permissions for Español

Text 50

rāmānanda, sārvabhauma, sabāra agrete
haridāsera guṇa prabhu lāgilā kahite

rāmānanda—Rāmānanda Rāya; sārvabhauma—Sārvabhauma Bhaṭṭācārya; sabāra—de todos; agrete—ante; haridās.era—de Haridāsa Ṭhākura; guṇa—las cualidades; prabhu—Śrī Caitanya Mahāprabhu; lāgilā kahite—comenzó a explicar.

Ante todos los grandes devotos, como Rāmānanda Rāya y Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu comenzó a hablar de las santas cualidades de Haridāsa Ṭhākura.

« Previous Next »