No edit permissions for Español
Text 61
ei-mate nṛtya prabhu kailā kata-kṣaṇa
svarūpa-gosāñi prabhure karāila sāvadhāna
ei-mate—de ese modo; nṛtya—danzar; prabhu—Śrī Caitanya Mahāprabhu; kailā—llevó a cabo; kata-kṣaṇa—durante un tiempo; svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; prabhure—a Śrī Caitanya Mahāprabhu; karāila—hizo hacer; sāvadhāna—atender a otros rituales.
Śrī Caitanya Mahāprabhu danzó durante un tiempo; después, Svarūpa Dāmodara Gosvāmī Le informó de otros rituales para el cuerpo de Ṭhākura Haridāsa.