No edit permissions for Español

Text 61

ei-mate nṛtya prabhu kailā kata-kṣaṇa
svarūpa-gosāñi prabhure karāila sāvadhāna

ei-mate—de ese modo; nṛtya—danzar; prabhu—Śrī Caitanya Mahāprabhu; kailā—llevó a cabo; kata-kṣaṇa—durante un tiempo; svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; prabhure—a Śrī Caitanya Mahāprabhu; karāila—hizo hacer; sāvadhāna—atender a otros rituales.

Śrī Caitanya Mahāprabhu danzó durante un tiempo; después, Svarūpa Dāmodara Gosvāmī Le informó de otros rituales para el cuerpo de Ṭhākura Haridāsa.

« Previous Next »