No edit permissions for Español
Text 81
saba vaiṣṇave prabhu vasāilā sāri sāri
āpane pariveśe prabhu lañā janā cāri
saba vaiṣṇave—a todos los vaiṣṇavas; prabhu—Śrī Caitanya Mahāprabhu; vasāilā—hizo sentarse; sāri sāri—en hileras; āpane—personalmente; pariveśe—sirve; prabhu—Śrī Caitanya Mahāprabhu; lañā—tomando; janā cāri—cuatro devotos.
Śrī Caitanya Mahāprabhu hizo que los devotos se sentasen formando hileras y Él en persona comenzó a servir el prasādam, ayudado por otros cuatro devotos.