No edit permissions for Español

Text 81

saba vaiṣṇave prabhu vasāilā sāri sāri
āpane pariveśe prabhu lañā janā cāri

saba vaiṣṇave—a todos los vaiṣṇavas; prabhu—Śrī Caitanya Mahāprabhu; vasāilā—hizo sentarse; sāri sāri—en hileras; āpane—personalmente; pariveśe—sirve; prabhu—Śrī Caitanya Mahāprabhu; lañā—tomando; janā cāri—cuatro devotos.

Śrī Caitanya Mahāprabhu hizo que los devotos se sentasen formando hileras y Él en persona comenzó a servir el prasādam, ayudado por otros cuatro devotos.

« Previous Next »