No edit permissions for Español

Text 138

kichu balite nārena prabhu, khāyena tarāse
nā khāile jagadānanda karibe upavāse

kichu—nada; balite nārena—no podía decir; prabhu—Śrī Caitanya Mahāprabhu; khāyena—come; tarāse—por temor; nā khāile—si no comía; jagadānanda—Jagadānanda Paṇḍita; karibe upavāse—ayunaría.

Śrī Caitanya Mahāprabhu no Se atrevía a decirle que no Le sirviese más. Así, continuó comiendo, temeroso de que Jagadānanda ayunase si Él Se negaba.

« Previous Next »