No edit permissions for Español

Text 143

rasuira kārya kairāche rāmāi, raghunātha
iṅhā sabāya dite cāhi kichu vyañjana-bhāta”

rasuira—de cocinar; kārya—el trabajo; kairāche—han hecho; rāmāi—Rāmāi; raghunātha—Raghunātha Bhaṭṭa; iṅhā—a ellos; sabāya—todo; dite cāhi—quiero dar; kichu—algunos; vyañjana-bhāta—arroz y verduras.

«Rāmāi Paṇḍita y Raghunātha Bhaṭṭa han sido los cocineros, y quiero darles un poco de arroz y verduras.»

« Previous Next »