No edit permissions for Español

Text 152

jagadānande-prabhute prema cale ei-mate
satyabhāmā-kṛṣṇe yaiche śuni bhāgavate

jagadānande-prabhute—entre Jagadānanda Paṇḍita y el Señor; prema—el afecto; cale—sigue adelante; ei-mate—de ese modo; satyabhāmā-kṛṣṇe—entre Satyabhāmā y Kṛṣṇa; yaiche—como; śuni—escuchamos; bhāgavate—en el Śrīmad-Bhāgavatam.

Así continuaron las afectuosas relaciones de Jagadānanda Paṇḍita y el Señor Śrī Caitanya Mahāprabhu, exactamente como las relaciones entre Satyabhāmā y el Señor Kṛṣṇa que se narran en el Śrīmad-Bhāgavatam.

« Previous Next »