No edit permissions for Español

Text 32

ānandita śivānanda kare samādhāna
ācāryādi-vaiṣṇavere dilā vāsā-sthāna

ānandita—complacido; śivānanda—Śivānanda Sena; kare samādhāna—comenzó a organizarlo todo; ācārya-ādi-vaiṣṇavere—a todos los vaiṣṇavas, comenzando por Advaita Ācārya; dilā—dio; vāsā-sthāna—alojamiento.

Muy complacido con el comportamiento de Nityānanda Prabhu, Śivānanda Sena se dedicó a buscar alojamiento para todos los vaiṣṇavas, comenzando por Advaita Ācārya.

« Previous Next »