No edit permissions for Español

Text 49

prabhu-ājñāya dharilā nāma — ‘paramānanda-dāsa’
‘purī-dāsa’ kari’ prabhu karena upahāsa

prabhu-ājñāya—conforme a la orden de Śrī Caitanya Mahāprabhu; dharilā nāma—recibió el nombre; paramānanda-dāsa—Paramānanda dāsa; purī-dāsa—Purī dāsa; kari’—como; prabhu—Śrī Caitanya Mahāprabhu; karena upahāsa—Se puso a bromear.

Conforme a la orden del Señor, el niño recibió el nombre de Paramānanda dāsa, y el Señor, bromeando le llamaba Purī dāsa.

« Previous Next »