No edit permissions for Español

Text 89

jagadānande pāñā mātā ānandita mane
teṅho prabhura kathā kahe, śune rātri-dine

jagadānande—a Jagadānanda; pāñā—obtener; mātā—Śacīmātā; ānandita mane—con gran satisfacción; teṅho—él; prabhura kathā—los pasatiempos de Śrī Caitanya Mahāprabhu; kahe—habla; śune—escucha; rātri-dine—día y noche.

Madre Śacī se sintió muy complacida de la venida de Jagadānanda. Él le hablaba del Señor Caitanya Mahāprabhu, y ella escuchaba día y noche.

« Previous Next »