No edit permissions for Español

Text 95

ei-mata jagadānanda śacīmātā-sane
caitanyera sukha-kathā kahe rātri-dine

ei-mata—de ese modo; jagadānanda—Jagadānanda Paṇḍita; śacīmātā-sane—con madre Śacī; caitanyera—de Śrī Caitanya Mahāprabhu; sukha-kathā—palabras de felicidad; kahe—dice; rātri-dine—día y noche.

De ese modo, Jagadānanda Paṇḍita y madre Śacī hablaban día y noche de la felicidad de Śrī Caitanya Mahāprabhu.

« Previous Next »