No edit permissions for Español

Text 97

ācārya milite tabe gelā jagadānanda
jagadānande pāñā haila ācārya ānanda

ācārya milite—a ver a Advaita Ācārya; tabe—a continuación; gelā—fue; jagadānanda—Jagadānanda; jagadānande pāñā—al obtener a Jagadānanda; haila—Se sintió; ācārya—Advaita Ācārya; ānanda—muy feliz.

A continuación, Jagadānanda Paṇḍita fue a ver a Advaita Ācārya, quien también Se sintió muy feliz de estar con él.

« Previous Next »