No edit permissions for Español

Text 116

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

svarūpa-ādi—comenzando por Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi—de los devotos; ājñā māgiyā—tras pedir permiso; vārāṇasī āilā—regresó a Vārāṇasī; bhaṭṭa—Raghunātha Bhaṭṭa; prabhura—de Śrī Caitanya Mahāprabhu; ājñā pāñā—tras recibir permiso.

Tras pedir permiso a Śrī Caitanya Mahāprabhu y a todos los devotos, comenzando por Svarūpa Dāmodara, Raghunātha Bhaṭṭa regresó a Vārāṇāsī.

« Previous Next »