No edit permissions for Español

Text 122

eta bali’ prabhu tāṅre āliṅgana kailā
prabhura kṛpāte kṛṣṇa-preme matta hailā

eta bali’—tras decir esto; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a Raghunātha Bhaṭṭa; āliṅgana kailā—abrazó; prabhura—de Śrī Caitanya Mahāprabhu; kṛpāte—por la misericordia; kṛṣṇa-preme—con amor por Kṛṣṇa; matta hailā—se sintió vivificado.

Tras decir esto, Śrī Caitanya Mahāprabhu abrazó a Raghunātha Bhaṭṭa y, por la misericordia del Señor, Raghunātha se llenó de amor extático por Kṛṣṇa.

« Previous Next »