No edit permissions for Español

Text 26

prabhu prīte tāṅra gamana nā karena aṅgīkāra
teṅho prabhura ṭhāñi ājñā māge bāra bāra

prabhu—Śrī Caitanya Mahāprabhu; prīte—llevado del afecto; tāṅra—suya; gamana—partida; nā karena aṅgīkāra—no acepta; teṅho—él; prabhura ṭhāñi—de Śrī Caitanya Mahāprabhu; ājñā—permiso; māge—pide; bāra bāra—una y otra vez.

Debido al afecto que sentía por Jagadānanda Paṇḍita, Śrī Caitanya Mahāprabhu no quería dejarle partir, pero Jagadānanda Paṇḍita insistía una y otra vez en que le diese permiso.

« Previous Next »