No edit permissions for Español

Text 66

jagadānanda-paṇḍita tabe ājñā māgilā
sanātana prabhure kichu bheṭa-vastu dilā

jagadānanda-paṇḍita—Jagadānanda Paṇḍita; tabe—en ese momento; ājñā māgilā—pidió permiso; sanātana—Sanātana Gosvāmī; prabhure—para Śrī Caitanya Mahāprabhu; kichu—algunos; bheṭa-vastu—regalos; dilā—obsequió.

Cuando Sanātana Gosvāmī dio a Jagadānanda permiso para regresar a Jagannātha Purī, le confió unos regalos para el Señor Caitanya Mahāprabhu.

« Previous Next »