No edit permissions for Español

Text 69

prabhura nimitta eka-sthāna mane vicārila
dvādaśāditya-ṭilāya eka ‘maṭha’ pāila

prabhura nimitta—para Śrī Caitanya Mahāprabhu; eka-sthāna—un lugar; mane—en la mente; vicārila—pensó; dvādaśāditya-ṭilāya—en la zona montañosa llamada Dvādaśāditya; eka—uno; maṭha—templo; pāila—consiguió.

Poco después, Sanātana Gosvāmī escogió el lugar en que Śrī Caitanya Mahāprabhu podía quedarse durante Su estancia en Vṛndāvana. Era un templo en la zona montañosa llamada Dvādaśāditya-ṭilā.

« Previous Next »