No edit permissions for Español
Text 77
jagadānandera āgamane sabāra ullāsa
ei-mate nīlācale prabhura vilāsa
jagadānandera—de Jagadānanda Paṇḍita; āgamane—al regreso; sabāra ullāsa—todos estaban muy contentos; ei-mate—de ese modo; nīlācale—en Jagannātha Purī; prabhura—de Śrī Caitanya Mahāprabhu; vilāsa—el pasatiempo.
Cuando Jagadānanda Paṇḍita regresó de Vṛndāvana, todos se pusieron muy contentos. Así disfrutaba Śrī Caitanya Mahāprabhu de Sus pasatiempos mientras vivía en Jagannātha Purī.