No edit permissions for Español

Text 89

ethā tapana-miśra-putra raghunātha-bhaṭṭācārya
prabhure dekhite calilā chāḍi’ sarva kārya

ethā—por otra parte; tapana-miśra-putra—el hijo de Tapana Miśra; raghunātha-bhaṭṭācārya—Raghunātha Bhaṭṭa; prabhure—a Śrī Caitanya Mahāprabhu; dekhite—para ir a ver; calilā—partió; chāḍi’—abandonando; sarva kārya—todos los deberes.

Por esa época, Raghunātha Bhaṭṭācārya, el hijo de Tapana Miśra, abandonó todos sus deberes y se fue de casa, con intención de ir a ver a Śrī Caitanya Mahāprabhu.

« Previous Next »