No edit permissions for Español

Text 9

svarūpa-gosāñike kahe jagadānanda
‘āji āpane yāñā prabhure karāiha śayana’

svarūpa-gosāñike—a Svarūpa Dāmodara Gosvāmī; kahe—dice; jagadānanda—Jagadānanda Paṇḍita; āji—hoy; āpane—tu honorable persona; yāñā—yendo; prabhure—a Śrī Caitanya Mahāprabhu; karāiha śayana—haz que Se acueste.

Jagadānanda dijo a Svarūpa Dāmodara Gosvāmī: «Por favor, hoy tienes que convencer personalmente a Śrī Caitanya Mahāprabhu de que Se acueste en esa cama».

« Previous Next »