No edit permissions for Español

Text 100

ucca saṅkīrtana kare prabhura śravaṇe
śītala jale kare prabhura aṅga sammārjane

ucca—en voz alta; saṅkīrtana—canto del mantra Hare Kṛṣṇa; kare—hacen; prabhura—de Śrī Caitanya Mahāprabhu; śravaṇe—al alcance del oído; śītala—fría; jale—con agua; kare—hacen; prabhura—de Śrī Caitanya Mahāprabhu; aṅga—el cuerpo; sammārjane—lavar.

Los devotos cantaron en voz alta el mantra Hare Kṛṣṇa cerca de Śrī Caitanya Mahāprabhu y lavaron Su cuerpo con agua fresca.

« Previous Next »