No edit permissions for Español

Text 119

‘caṭaka’-giri-gamana-līlā raghunātha-dāsa
‘gaurāṅga-stava-kalpavṛkṣe’ kariyāchena prakāśa

caṭaka-giri—la colina de arena Caṭaka-parvata; gamana—de ir a; līlā—el pasatiempo; raghunātha-dāsa—Raghunātha dāsa Gosvāmī; gaurāṅga-stava-kalpa-vṛkṣe—en el libro titulado Gaurāṅga-stava-kalpavṛkṣa; kariyāchena prakāśa—ha narrado.

En su Gaurāṅga-stava-kalpavṛkṣa, Raghunātha dāsa Gosvāmī ha explicado con todo detalle el pasatiempo en que Śrī Caitanya Mahāprabhu corrió hacia la duna Caṭaka-parvata.

« Previous Next »