No edit permissions for Español

Text 59

saba rātri mahāprabhu kare jāgaraṇa
ucca kari’ kahe kṛṣṇa-nāma-saṅkīrtana

saba rātri—toda la noche; mahāprabhu—Śrī Caitanya Mahāprabhu; kare—hace; jāgaraṇa—quedarse sin dormir; ucca kari’—en voz muy alta; kahe kṛṣṇa-nāma-saṅkīrtana—canta el santo nombre de Kṛṣṇa.

Śrī Caitanya Mahāprabhu permaneció despierto toda la noche, cantando en voz muy alta el mantra Hare Kṛṣṇa.

« Previous Next »