No edit permissions for Español

Text 90

purī-bhāratī-gosāñi āilā sindhu-tīre
bhagavān-ācārya khañja calilā dhīre dhīre

purī—Paramānanda Purī; bhāratī-gosāñi—Brahmānanda Bhāratī; āilā—fueron; sindhu-tīre—a la orilla del mar; bhagavān-ācārya—Bhagavān Ācārya; khañja—cojo; calilā—se encaminó; dhīre dhīre—muy despacio.

También Paramānanda Purī y Brahmānanda Bhāratī se dirigieron a la playa, y Bhagavān Ācārya, que era cojo, les siguió muy despacio.

« Previous Next »