No edit permissions for Español

Text 96

kāṅpite kāṅpite prabhu bhūmete paḍilā
tabe ta’ govinda prabhura nikaṭe āilā

kāṅpite kāṅpite—mientras temblaba; prabhu—Śrī Caitanya Mahāprabhu; bhūmete—al suelo; paḍilā—cayó; tabe—en ese momento; ta’—ciertamente; govinda—Govinda; prabhura—de Śrī Caitanya Mahāprabhu; nikaṭe—cerca; āilā—fue.

Temblando de ese modo, Śrī Caitanya Mahāprabhu Se desplomó. Entonces, Govinda se acercó a Él.

« Previous Next »