No edit permissions for Español

Text 5

yabe yei bhāva prabhura karaye udaya
bhāvānurūpa gīta gāya svarūpa-mahāśaya

yabe—siempre que; yei—todo el que; bhāva—éxtasis; prabhura—de Śrī Caitanya Mahāprabhu; karaye udaya—surge; bhāva-anurūpa—adecuada a la emoción; gīta—una canción; gāya—canta; svarūpa—Svarūpa Dāmodara; mahāśaya—la gran personalidad.

Mientras ellos hablaban de Kṛṣṇa, Svarūpa Dāmodara Gosvāmī cantaba canciones en perfecta consonancia con las emociones trascendentales de Śrī Caitanya Mahāprabhu.

« Previous Next »