No edit permissions for Español

Text 6

prabhu premāveśe karena gāna, nartana
kabhu bhāvāveśe rāsa-līlānukaraṇa

prabhu—Śrī Caitanya Mahāprabhu; prema-āveśe—con amor extático; karena—hace; gāna—cantar; nartana—danzar; kabhu—a veces; bhāva-āveśe—con emoción extática; rāsa-līlā—la danza rāsa-līlā; anukaraṇa—imitar.

Cantaba y danzaba con amor extático, y a veces, en Su éxtasis emocional, imitaba la danza rāsa.

« Previous Next »