No edit permissions for Español

Text 17

ācāryera ṭhāñi giyā ājñā māgilā
ācārya-gosāñi prabhure sandeśa kahilā

ācāryera ṭhāñi—a Advaita Ācārya; giyā—yendo; ājñā māgilā—pidió permiso para irse; ācārya-gosāñi—Advaita Ācārya; prabhure—a Śrī Caitanya Mahāprabhu; sandeśa kahilā—envió un mensaje.

Cuando fue a pedir permiso a Advaita Ācārya, Advaita Prabhu le dio un mensaje para Śrī Caitanya Mahāprabhu.

« Previous Next »