No edit permissions for Español

Text 33

rāmānandera galā dhari’ karena pralāpana
svarūpe puchena māni’ nija-sakhī-gaṇa

rāmānandera—de Rāmānanda Rāya; galā dhari’—abrazándose al cuello; karena pralāpana—Se pone a hablar como un loco; svarūpe puchena—preguntó a Svarūpa Dāmodara; māni’—aceptando; nija-sakhī-gaṇa—como una gopī amiga.

Śrī Caitanya Mahāprabhu hablaba como un loco, abrazado al cuello de Rāmānanda Rāya, y hacía preguntas a Svarūpa Dāmodara, creyéndole Su amiga gopī.

« Previous Next »