No edit permissions for Español

Text 4

prabhura atyanta priya paṇḍita-jagadānanda
yāhāra caritre prabhu pāyena ānanda

prabhura—de Śrī Caitanya Mahāprabhu; atyanta—muy; priya—afectuoso; paṇḍita-jagadānanda—Jagadānanda Paṇḍita; yāhāra caritre—en cuyas actividades; prabhu—Śrī Caitanya Mahāprabhu; pāyena—obtiene; ānanda—gran placer.

Jagadānanda Paṇḍita era un devoto muy querido de Śrī Caitanya Mahāprabhu. El Señor obtenía gran placer de sus actividades.

« Previous Next »