No edit permissions for Español

Text 68

prabhu-pāda-tale śaṅkara karena śayana
prabhu tāṅra upara karena pāda-prasāraṇa

prabhu-pāda-tale—a los pies de loto de Śrī Caitanya Mahāprabhu; śaṅkara—Śaṅkara; karena śayana—se acuesta; prabhu—Śrī Caitanya Mahāprabhu; tāṅra—de él; upara—sobre el cuerpo; karena—hace; pāda-prasāraṇa—estirar Sus piernas.

Así, Śaṅkara Paṇḍita se acostaba a los pies de Śrī Caitanya Mahāprabhu, y el Señor ponía Sus piernas sobre el cuerpo de Śaṅkara.

« Previous Next »