No edit permissions for Español

Text 74

tāṅra bhaye nārena prabhu bāhire yāite
tāṅra bhaye nārena bhittye mukhābja ghaṣite

tāṅra bhaye—por temor a él; nārena—no podía; prabhu—Śrī Caitanya Mahāprabhu; bāhire yāite—salir; tāṅra bhaye—por temor a él; nārena—no podía; bhittye—en las paredes; mukha-abja ghaṣite—frotarse Su cara de loto.

Por temor a Śaṅkara, Śrī Caitanya Mahāprabhu no podía ni salir de Su habitación, ni lastimar Su cara de loto contra las paredes.

« Previous Next »