No edit permissions for Español

Text 79

‘jagannātha-vallabha’ nāma udyāna-pradhāne
praveśa karilā prabhu lañā bhakta-gaṇe

jagannātha-vallabha—Jagannātha-vallabha; nāma—llamado; udyāna-pradhāne—uno de los mejores jardines; praveśa karilā—entró; prabhu—Śrī Caitanya Mahāprabhu; lañā—tomando; bhakta-gaṇe—a los devotos.

Junto con Sus devotos, el Señor entró en uno de los jardines más hermosos, el jardín Jagannātha-vallabha.

« Previous Next »